ष्ठीवान्

सुधाव्याख्या

अतिशयितमस्थि यस्मिन् । मतुप् (५.२.९४) । ‘आसन्दीवत्-’ (८.२.१२) इति साधुः ॥


प्रक्रिया

धातुः -


अस्थि + सु + मतुप् - तदस्यास्त्यस्मिन्निति मतुप्‌ 5.2.94
अस्थि + मतुप् - सुपो धातुप्रातिपदिकयोः 2.4.71
अस्थि + मत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अस्थि + वत् - मादुपधायाश्च मतोर्वोऽयवादिभ्यः 8.2.9
अष्ठीवत् - आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती 8.2.12
अष्ठीवत् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अष्ठीवत् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अष्ठीवात् + स् - अत्वसन्तस्य चाधातोः 6.4.14
धीमा नुम् त् + स् - उगिदचां सर्वनामस्थानेऽधातोः 7.1.70
धीमा न् त् + स् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धीमान्त् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
धीमान् - संयोगान्तस्य लोपः 8.2.23