लोहितम्

सुधाव्याख्या

रोहति । रुह्यते वा । ‘रुहे रश्च लो वा’ (उ० ३.९४) इतीतच् । ‘लोहितं रक्तगोशीर्षे कुङ्कुमे रक्तचन्दने । पुमान्नदान्तरे भौमे वर्षे च त्रिषु तद्वति’ (इति मेदिनी) ॥