कल्यः

सुधाव्याख्या

कलासु साधुः । ‘तत्र साधुः’ (४.४.९८) इति यत् । ‘कल्यं प्रभाते मधुनि सज्ये दक्षे निरामये । कल्या कल्याणवाचि स्यात्’ इति हैमः ॥