भिषक्

सुधाव्याख्या

भिषज्यति । ‘भिषज रुग्जये’ । ‘कण्ड्वादिभ्यो यक्’ (३.१.२७) । क्विप् (३.२.१७८) ॥


प्रक्रिया

धातुः -


भिषजँ रुग्जये
भिषज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भिषज् + यक् - कण्ड्वादिभ्यो यक् 3.1.27
भिषज् + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भिषज् + य + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
भिषज् + क्विप् - लोपो व्योर्वलि 6.1.66
भिषज् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भिषज् - वेरपृक्तस्य 6.1.67
भिषज् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भिषज् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भिषज् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
भिषष् - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36
भिषड् - झलां जशोऽन्ते 8.2.39
भिषग् - क्विन्प्रत्ययस्य कुः 8.2.62
भिषक् - वाऽवसाने 8.4.56