दुर्नामकम्

सुधाव्याख्या

दुरिति । दुष्टं नामास्य । पापरोगत्वात् । क्षुभ्नादिः (८.४.३९) ॥


प्रक्रिया

धातुः -


दुर् + नाम + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
दुर् + नाम - सुपो धातुप्रातिपदिकयोः 2.4.71
दुर्नाम + कप् - शेषाद्विभाषा 5.4.154
दुर्नामक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दुर्नामक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दुर्नामक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुर्नामक + रु - ससजुषो रुः 8.2.66
दुर्नामक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुर्नामकः - खरवसानयोर्विसर्जनीयः 8.3.15