आमयः

सुधाव्याख्या

‘अम रोगे’ (भ्वा० प० से०) । भावे घञ् (३.३.१८) । आमं यान्त्यनेन । ‘या प्रापणे’ (अ० प० अ०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । यद्वा । आमयनम् । अनेन । ‘मीङ् हिंसायाम्’ (दि० आ० अ०) । ‘एरच्’ (३.३.५६) । घः (३.३.११८) वा ॥