कुब्जः

सुधाव्याख्या

क्विति । कौ उब्जति । ‘उब्ज आर्जवे’ (तु० प० से०) । अच् (३.१.१३४) । यद्वा कु ईषदुब्जमार्जवमस्य । शकन्ध्वादिः (वा० ६.१.९४) । ‘कुब्जो वृक्षप्रभेदे ना न्युब्जे स्याद्वाच्य- लिङ्गकः’ (इति मेदिनी) ॥