प्रज्ञुः

सुधाव्याख्या

प्रेति । प्रगते विरले जानुनी यस्य । ‘प्रसम्भ्यां जानुनो ज्ञुः’ (५.४.१२९) ॥


प्रक्रिया

धातुः -


प्र + जानु + औ - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
प्र + जानु - सुपो धातुप्रातिपदिकयोः 2.4.71
प्र + ज्ञु - प्रसम्भ्यां जानुनोर्ज्ञुः 5.4.129
प्रज्ञु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रज्ञु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रज्ञु + रु - ससजुषो रुः 8.2.66
प्रज्ञु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रज्ञुः - खरवसानयोर्विसर्जनीयः 8.3.15