बालः

सुधाव्याख्या

बाल इति । बल्यते, बलते, वा । ‘बल संचलने’ (भ्वा० आ० से०) । घञ् (३.३.१९) । ज्वलादि (३.१.१४०) णो वा । बालोऽज्ञेऽश्वेभपुच्छयोः । शिशौ ह्रीवेरकचयोबार्ला तु त्रुटियोषितोः । बाली भूषान्तरे मेघौ’ इति हैमः ॥