बान्धकिनेयः

सुधाव्याख्या

अथेति । बन्धक्या अपत्यम् । ‘कल्याण्यादीनामिनङ्’ (४.१.१२६) इति ढक् ॥


प्रक्रिया

धातुः -


बन्धकि + ङस् + ढक् - कल्याण्यादीनामिनङ् 4.1.126
बन्धकि + ढक् - सुपो धातुप्रातिपदिकयोः 2.4.71
बन्धकि + ढ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
बन्धकि + एय् + अ - आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7.1.2
बन्धक् + एय - यस्येति च 6.4.148
बन्धक् + इनङ् + एय - कल्याण्यादीनामिनङ् 4.1.126
बन्धकिन् + एय - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
बान्धकिनेय - किति च 7.2.118
बान्धकिनेय + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
बान्धकिनेय + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बान्धकिनेय + रु - ससजुषो रुः 8.2.66
बान्धकिनेय + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बान्धकिनेयः - खरवसानयोर्विसर्जनीयः 8.3.15