हरिचन्दनः

सुधाव्याख्या

हरेरिन्द्रस्य चन्दनम् । हरिः कपिलवर्णं चन्दनम् । ‘हरिचन्दनमस्त्री स्यात्त्रिदशानां महीरुहे । नपुंसकं तु गोशीर्षे ज्योत्स्नाकुङ्कुमयोरपि’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


हरि + ङस् + चन्दन + सु - षष्ठी 2.2.8
हरि + चन्दन
हरिचन्दन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
हरिचन्दन + अम् - अतोऽम् 7.1.24
हरिचन्दनम् - अमि पूर्वः 6.1.107