श्रीवेष्टः

सुधाव्याख्या

श्रियः सरलद्रवस्य पिष्टः । तच्चूर्णेन जनितत्वात् — इति मुकुटः । अन्ये तु श्रीसंज्ञकः श्रियो वा वेष्टो निर्यासः इत्याहुः ॥