जतुम्

सुधाव्याख्या

जायते । ‘फलिपाटि-’ (उ० १.१८) इत्युः तोऽन्तादेशः । यतु-बाहुलकात्तुगात्वाभावश्च-इति मुकुटः उक्तसूत्रास्मरणमूलकः ॥


प्रक्रिया

धातुः -


| जनीँ प्रादुर्भावे | |

| जन् | - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |

| जत् + उ | - फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च (१.१८) । उणादिसूत्रम् । |

| जतु + सु | - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2 |

| जतु | - स्वमोर्नपुंसकात्‌ 7.1.23 |