राक्षा

सुधाव्याख्या

रेति । रक्ष्यते । अनया वा । ‘रक्ष पालने’ (भ्वा० प० से०) । ‘गुरोश्च-’ (३.३.१०३) इत्यः । प्रज्ञाद्यण् (५.४.३८) । अजादित्वात् (४.१.४) टाप् । अत एव ‘लाक्षायां रक्षणे रक्षा इति रुद्रः ॥