चोलः

सुधाव्याख्या

चोलेति । चोल्यतेऽनेन । ‘चुल समुच्छ्राये’ (चु० प० से०) अच् (३.३.५६) । घः (३.३.११८) वा । अल्पश्चोलः । गौरादिः (४.१.४१) । चोली ॥