प्रालम्बिकः

सुधाव्याख्या

स्वेति । सैव ललन्तिका सुवर्णैः कृता प्रालम्बते । ण्वुल् (३.१.१३३) ॥


प्रक्रिया

धातुः -


लबिँ अवस्रंसने शब्दे च
लब् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ल + नुम् + ब् - इदितो नुम् धातोः 7.1.58
लन्ब् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लंब् - नश्चापदान्तस्य झलि 8.3.24
लम्ब् - अनुस्वारस्य ययि परसवर्णः 8.4.58
प्र + आङ् + लम्ब् + ण्वुल् - ण्वुल्तृचौ 3.1.133
प्र + आ + लम्ब् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
प्रा + लम्ब् + वु - अकः सवर्णे दीर्घः 6.1.101
प्रालम्ब् + अक - युवोरनाकौ 7.1.1
प्रालम्बिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
प्रालम्बिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
प्रालम्बिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रालम्बिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रालम्बिक + स् - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
प्रालम्बिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68