अलङ्क्रिया

सुधाव्याख्या

अलङ्करणम् । ‘कृञः श च’ (३.३.१००) ॥


प्रक्रिया

धातुः -


डुकृञ् करणे
कृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
अलम् + कृ + श - कृञः श च 3.3.100
अलम् + कृ + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अलम् + कृ + यक् + अ - सार्वधातुके यक् 3.1.67
अलम् + कृ + य् + अ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अलम् + क्रिय - एतेर्लिङि 7.4.24
अलंक्रिय - नश्चापदान्तस्य झलि 8.3.24
अलङ्क्रिय - अनुस्वारस्य ययि परसवर्णः 8.4.58
अलङ्क्रिय + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अलङ्क्रिय + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अलङ्क्रिया - अकः सवर्णे दीर्घः 6.1.101
अलङ्क्रिया + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अलङ्क्रिया + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अलङ्क्रिया - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68