कुलटा

सुधाव्याख्या

अटति । ‘अट गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘कुलं जनपदे गेहे’ इति विश्वः । कुलस्य अटा । शकन्ध्वादिः (वा० ६.१.९४) । ‘कुलटा मनःशिलायां नेपाल्यामपि योषिति’ (इति मेदिनी) ॥