वञ्चकः

सुधाव्याख्या

वश्यते । 'वञ्चु प्रलम्भने’ (चु० आ० से०) । ण्वुल् (३.१.१३३) । वञ्चयति – मुकुटोक्तिश्चिन्त्या । आकुस्मीयस्य वञ्चरात्मनेपदित्वात् । ‘वञ्चकस्तु खले धूर्ते गृहबभ्रौ च जम्बुके' (इतिमेदिनी) ॥