खड्गः

सुधाव्याख्या

खडति । ‘खड भेदने' (चु० प० से०) । ‘छापूखडिभ्य: कित्’ (उ० १.१२४) इति गन् । ‘खडगो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके' (इति विश्वमेदिन्यौ) ॥