ऋक्षः

सुधाव्याख्या

ऋक्ष्णोति । ‘ऋक्ष हिंसायाम् (स्वा० प० से०) । अच् (३.१.१३४) । ‘ऋक्षः पर्वतभेदे स्याद्भल्लूके शोणके पुमान् । कृतवेधनेऽन्यलिङ्गं नक्षत्रे च नपुंसकम्’ (इति मेदिनी) । - ऋक्षति इति स्वामी चिन्त्यः । ऋक्षे: सौवादिकत्वात् ॥