पित्सत्

सुधाव्याख्या

पतितुमिच्छवः । लटः शता (३.२.१२४) । ‘सनि मीमा-’ (७.४.५४) इतीस् ॥


प्रक्रिया

धातुः -


पतॢँ गतौ
पत् - उपदेशेऽजनुनासिक इत् 1.3.2
पत् + सन् - धातोः कर्मणः समानकर्तृकादिच्छायां वा 3.1.7
पत् + स - हलन्त्यम् 1.3.3
प् + इस् + त् + स - सनि मीमाघुरभलभशकपतपदामच इस् 7.4.54
पि + त् + स - स्कोः संयोगाद्योरन्ते च 8.2.29
पित्स + लट् - वर्तमाने लट् 3.2.123
पित्स + शतृ - लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124
पित्स + अत् - उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पित्सत् - अतो गुणे 6.1.97
पित्सत् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पित्सत् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पित्सन् + त् + स् - उगिदचां सर्वनामस्थानेऽधातोः 7.1.70
पित्सन्त् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
पित्सन् - संयोगान्तस्य लोपः 8.2.23