वरटा

सुधाव्याख्या

वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘शकादिभ्योऽटन् (उ० ४.८१) । ङीषि (४.१.४१) ‘वरटी’ अपि । ‘वरटा वरटीहंस्योस्तत्पतौ वरटः स्मृतः’ इति तारपालः ॥