गन्धोली

सुधाव्याख्या

गन्धविति । गन्धयते । ‘गन्ध अर्दने’ (चु० आ० से०) । बाहुलकादोलच् । गौरादिः (४.१.५१) (‘गन्धोली वरटाशुठ्योर्भद्रायाम्’ इति हैमः) ॥