पुत्तिका

सुधाव्याख्या

पुत् कुत्सितं तायते । ‘तायृ संतानपालनयोः’ (भ्वा० आ० से०) । बाहुलकात् कः । यलोपः (६.१.६६) । ‘केऽणः’ (७.४.१३) इति ह्रस्वः । ‘प्रत्ययस्थात्-’ (७.३.४४) इतीत्वम् । पुत् कुत्सितं शब्दं तनोति वा । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया