मक्षिका

सुधाव्याख्या

मशति 'मश शब्दे' (भ्वा० प० से० ) । 'हनिमशिभ्यां सिकन्' ( उ० ४.१५४) । मक्षति वा। 'मक्ष रोषे संघाते च' (भ्वा० प० से० ) । क्वुन् (उ० २.३२ ) ण्वुल् (३.१.१३३) वा।।