वर्वणा

सुधाव्याख्या

वर्वेति । ‘वर’ इति वणति । ‘वण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । यद्वा वर्वति । ‘वर्व गतौ (भ्वा० प० से०) । युच् (उ० २.७८) ॥