परोष्णी

सुधाव्याख्या

पेति । परं शत्रु उष्णं यस्याः । गौरादिः (४.१.४१) । ‘जातेः’ (४.१.६३) ‘इति ङीष्-’ इति मुकुटः । तन्न । ‘स्त्रीत्वाविष्टा जातिरियम्’ इति स्वयमेव व्याख्यातत्वेन ‘अस्त्रीविषयात्-’ (४.१.६३) इति ङीषो निषेधात् ॥