धार्तराष्ट्रः

सुधाव्याख्या

धार्तेति । कृष्णैश्चञ्चुचरणैरुपलक्षिताः । धृतराष्ट्रे भवाः । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘धृतराष्ट्रः सुराज्ञि स्यात् पक्षिक्षत्रियभेदयोः’ इति रभसः । (‘धृतराष्ट्रः खगे सर्पे सुराज्ञि क्षत्त्रियान्तरे । धृतराष्ट्री हंसपद्याम्’ इति हैमः) ॥


प्रक्रिया

धातुः -


धृतराष्ट्र + ङि + अण् - तत्र भवः 4.3.53
धृतराष्ट्र + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
धृतराष्ट्र + अ - हलन्त्यम् 1.3.3
धार्तराष्ट्र + अ तद्धितेष्वचामादेः 7.2.117
धार्तराष्ट्र् + अ - यस्येति च 6.4.148
धार्तराष्ट्र + जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
धार्तराष्ट्र + अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
धार्तराष्ट्रास् - प्रथमयोः पूर्वसवर्णः 6.1.102
धार्तराष्ट्रारु - ससजुषो रुः 8.2.66
धार्तराष्ट्रार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धार्तराष्ट्राः - खरवसानयोर्विसर्जनीयः 8.3.15