राजहंसः

सुधाव्याख्या

राजेति । चञ्चुसहितैश्चरणैः । शाकपार्थिवादिः (वा० २.१.७८) । यद्वा चञ्चुभिश्चरणैश्चेति द्वन्द्वः । ‘द्वन्द्वश्व प्राणितूर्य-’ (२.४.२) इत्येकत्वं तु न भवति । ‘मुखनासिका-’ (१.१.८) इति ‘ह्रस्वदीर्घप्लुतः’ (१.२.२७) इति च निर्देशेन तस्यानित्यत्वज्ञापनात् । तैर्लोहितैरुपलक्षिताः । हंसानां राजा । राजदन्तादिः (२.२.३१) । ‘राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे’ (इति होममेदिन्यौ) ॥