कीरः

सुधाव्याख्या

कीरेति । ‘कि’ इति ईरयति । अच् (३.१.१३४) । इगुपधत्वात् (३.१.१३५) कः–इति मुकुटः । तन्न । णिजन्तविग्रहप्रदर्शनादिगुपधत्वाभावात् । ‘कीरः शुके पुंभूम्नि नीवृति’ (इति मेदिनी) ॥