गृध्रः

सुधाव्याख्या

गृध्यति । ‘गृधु अभिकाङ्क्षायाम्’ (दि० प० से०) । ‘सुसूधाञ्गृधिभ्यः क्रन्’ (उ० २.२४) । ‘गृध्रः खगान्तरे पुंसि वाच्यलिङ्गस्तु लुब्धके’ (इति मेदिनी) । -गर्धते-इति मुकुटश्चिन्त्यः । गृधेर्दैवादिक- त्वात् ॥