कालकण्ठकः

सुधाव्याख्या

काले वर्षाकाले कण्ठो ध्वनिरस्य । ‘कण्ठः स्वरेऽन्तिके गले’ इति रुद्रः । कालः कण्ठोऽस्य । कप् (५.४.१५४) ‘कालकण्ठनीलकण्ठौ पीतसारे महेश्वरे । दात्यूहे ग्रामचटके खञ्जरीटे शिखावले’ इति हेमचन्द्रः ॥