शम्बरः

सुधाव्याख्या

शं वृणोति । ‘वृञ् वरणे' (स्वा० उ० से०) । ‘शमि धातो: संज्ञायाम् (३.२.१४) इत्यच् । ‘शंवरो दानवान्तरे । मत्स्यैण गिरिभेदेषु शंवरी पुनरौषधौ' इति हैमः ॥