रङ्कुः

सुधाव्याख्या

रमते रज्यते वा । मृगय्वादित्वात् (उ० १.३७) साधुः । मुकुटस्तु–रङ्कति गच्छति–इति व्याख्यत् । तन्न । रङ्किधातोर्धातुपाठेऽदर्शनात् ॥