न्यङ्कुः

सुधाव्याख्या

नितरामञ्चति । ‘नावञ्चे:' (उ० १.१७) इति कुः । न्यङ्क्वादितवात् (७.३.५३) कुत्वम् । ‘न्यङ्कुर्मृगे मुनौ' इति हेमचन्द्रः ॥