काकचिञ्चा

सुधाव्याख्या

काकेति । काकवणी चिञ्चा ॥ गौरादिः (४.१.४१) इति स्वामी ॥


प्रक्रिया

काक + सु + चिञ्चा + सु - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । वार्तिकम् ।
काक + चिञ्चा - सुपो धातुप्रातिपदिकयोः 2.4.71
काकचिञ्चा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
काकचिञ्चा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काकचिञ्चा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68