उषणा

सुधाव्याख्या

ओषति । ‘उष दाहे' (भ्वा० प० से०) । बाहुलकात् क्युन् (उ० २.७८) ॥ दीर्घादिरपि । ऊषति ‘ऊष रुजायाम् (भ्वा० प० से०) । ‘ऊषणं मरिचे क्लीबं कणायामूषणा स्त्रियाम् (इति मेदिनी)॥