कणा

सुधाव्याख्या

कणति । ‘कण शब्दे (भ्वा० प० से०) । अन्तर्भावितण्यर्थः । पचाद्यच् (३.१.१३४) । ‘कणा जीरककुम्भीरमक्षिकापिप्पलीषु च’ (इति मेदिनी) ॥