शम्बरी

सुधाव्याख्या

शं वृणोति । ‘वृञ् वरणे' (स्वा० उ० से०) । ‘शमि धातो:' (३.२.१४) इत्यच् । गौरादिः (४.१.४१) । मुकुटस्तु खच् (३.२.४६) – इत्याह । (शंबरं सलिले पुंसि मृगदैत्यविशेषयोः । ) शंबरी चाखुपर्ण्यां स्यात् (इति तालव्यादौ मेदिनी) ॥