पापचेली

सुधाव्याख्या

पापे चलति । ‘चल विलसने (तु० प० से०) । पचादौ ‘चेलट्' इति निपातनात् ङीप् (४.१.१५) । गौरादित्वकल्पनं मुकुटकृतं व्यर्थम् । पचेर्यङन्तादचि ‘पापक्ति' इति पापचो वायुः । तमीरयति वा । अण् (३.२.१) ॥


प्रक्रिया