वुकः

सुधाव्याख्या

वाति । बाहुलकात् कुकः । क्वुनोऽकारस्योत्वं वा ॥ ‘बकः' इति पाठे क्वुन् (उ० २.३२) । ‘बकस्तु बकपुष्पे स्यात्कङ्के श्रीदे च रक्षसि’ (इति मेदिनी) ॥