कणिका

सुधाव्याख्या

कणति । ‘कण शब्दे' (भ्वा० प० से०) । क्वुन् (उ० २.३२) । गणाः सन्त्यस्या वा । अतः इति ठन् । ‘कणिका सूक्ष्मवस्तुनि । अग्निमन्थे' इति हैमः ॥