तिष्यफला

सुधाव्याख्या

तिष्येति । ‘नित्यमामलके लक्ष्मीर्नित्यं हरितगोमये । नित्यं शङ्खे च पद्मे च नित्यं शुक्ले च वाससि' इति श्रवणात् तिष्यं मङ्गल्यं फलमस्याः । अजादित्वात् (४.१.४) टाप् । तिष्ये कलियुगे फलमस्याः सेवया, इति वा ॥