शोणकः

सुधाव्याख्या

शोणति । ‘शोणृ वर्णे (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । (शोणः कृशानौ श्योनाके लोहिताश्वे नदे पुमान् । त्रिषु कोकनदच्छाये) । स्वार्थे कन् (५.३.७५) ॥ स्वामी तु–शवति । शोनकः – इत्याह ॥