व्यडम्बकः

सुधाव्याख्या

व्यडं मलमम्बयति । ‘अबि स्रंसने' (भ्वा० आ० से०) । णिच् (३.१.२६) । ण्वुल् (३.१.१३३) ॥ व्यडम्बनः' इति स्वामी । तत्र ल्युट् (३.३.११४) । युच् (उ० २.७८) वा ॥


प्रक्रिया

धातुः - अबिँ शब्दे


अब् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अन्ब् - इदितो नुम् धातोः 7.1.58
अंब् - नश्चापदान्तस्य झलि 8.3.24
अम्ब् - अनुस्वारस्य ययि परसवर्णः 8.4.58
अम्ब् + णिच् - हेतुमति च 3.1.26
अम्ब् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अम्ब् + इ + ण्वुल् - ण्वुल्तृचौ 3.1.133
अम्ब् + ण्वुल् - णेरनिटि 6.4.51
अम्ब् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अम्ब् + अक - युवोरनाकौ 7.1.1
व्यड + अम् + अम्बक + सु - उपपदमतिङ् 2.2.19
व्यड + अम्बक - सुपो धातुप्रातिपदिकयोः 2.4.71
व्यडम्बक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
व्यडम्बक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
व्यडम्बक + रु - ससजुषो रुः 8.2.66
व्यडम्बक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
व्यडम्बकः - खरवसानयोर्विसर्जनीयः 8.3.15