पादपः

सुधाव्याख्या

पादैः पिबति । ‘पा पाने’(भ्वा० प० अ०) । ‘सुपि’(३.२.४) इति कः । ‘पादपः पादपीठेऽद्रौ पादुकायां तु पादपा’इति विश्वः ॥