मुष्ककः

सुधाव्याख्या

तिलेति । तिलति । 'तिल स्नेहने' (तु० प० से०) । ‘क्वुन् शिल्पिसंज्ञयो:' (उ० २.३२) । तिल इव, इति वा । कन् (५.३.९६) । 'तिलको दुमभेदेऽश्वभेदे च तिलकालके । क्लीबं सौवर्चलक्लोम्नोर्न स्त्रियां तु विशेषके' ॥