बदरी

सुधाव्याख्या

बदति । ‘बद स्थैर्ये (भ्वा० प० से०) । ‘दिवि भ्रमि-' (उ० ३.११७) इत्यमरः । गौरादिङीष् (४.१.४१) । यत्तु-द्वयोः' इत्युक्तेः कर्कन्धूर्बदरश्च इति मुकुटः । तन्न । ‘बदरी कोले, क्लीबं तु तत्फले' इति मेदिनीविरोधात् ॥