पीलुः

सुधाव्याख्या

पीति । पीलति । ‘पील प्रतिष्टम्भे' (भ्वा० प० से०) । मृगय्वादित्वात् (उ० १.३७) उः । (‘पीलुः पुमान् प्रसूने स्यात् परमाणौ मतङ्गजे । अस्थिखण्डे च तालस्य काण्डपादपभेदयोः') ॥